Top latest Five bhairav kavach Urban news

Wiki Article



हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः

शक्तिबीजद्वयं दत्वा कूर्चं स्यात् तदनन्तरम् ॥ १५॥

asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ

ಓಂ ಶಿರೋ ಮೇ ಭೈರವಃ ಪಾತು ಲಲಾಟಂ ಭೀಷಣಸ್ತಥಾ

೧೨

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः

बटुक भैरव कवच का व्याख्यान स्वयं महादेव ने किया है। जो इस बटुक भैरव कवच का अभ्यास करता है, वह सभी भौतिक सुखों को प्राप्त करता है।

सततं पठ्यते यत्र तत्र भैरव संस्थितिः।।

यो ददाति निषिद्धेभ्यः सर्वभ्रप्ो here भवेत्किल।

೧೧

यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम्

೨೪

Report this wiki page